102

विविध रसायन ।

एवं चंद्रामृतादप्यधिकतरबलान्यत्रसंत्यौषधानि ।
प्रख्यातानींद्ररूपाण्यतिबहुविलसन्मण्डलैर्मण्डितानि ॥
नानारेखाकुलानि प्रबलतरलतान्येकपत्रद्विपत्रा--।
ण्येतान्येतद्विधानादनुभवनमिह प्रोक्तमासीत्तथैव ॥ ६४ ॥

भावार्थः--The Hindi commentary was not digitized.

चन्द्रामृतादिरसायनके अयोग्यमनुष्य ।

पापी भीरुः प्रमादी जनधनरहितो भेषजस्यावमानी ।
कल्याणोत्साहहीनो व्यसनपरिकरो नात्मवान् रोषिणश्च ॥
तेचान्ये वर्जनीया जिनपतिमतबाह्याश्च ये दुर्मनुष्याः ।
लक्ष्मीसर्वस्वसौख्यास्पदगुणयुतसद्भेषजैश्चंद्रमुख्यैः ॥ ६५ ॥

भावार्थः--The Hindi commentary was not digitized.