वृष्यामलक योग ।

धात्रीचूर्णं तद्रसेनैव सिक्तं ।
शुष्कं सम्यक्{??}रसंभावितं च ॥
खण्डेनाक्तं सेव्यमानो मनुष्यो ।
वीर्याधिक्यं प्राप्नुयात्क्षीरपानात् ॥ ३२ ॥

भावार्थः--The Hindi commentary was not digitized.

नोटः--The Hindi commentary was not digitized.