92

भावार्थः--The Hindi commentary was not digitized.

कामोद्दीपन करनेबाली स्त्री ।

या लावण्योपेतगात्रानुकूला ।
भूषावेषोद्भासि सद्यौवना च ॥
मध्ये क्षामोत्तुंगपीनस्तनीया ।
सुश्रोणी सा वृष्यहेतुर्नराणाम् ॥ ३१ ॥

भावार्थः--The Hindi commentary was not digitized.

वृष्यामलक योग ।

धात्रीचूर्णं तद्रसेनैव सिक्तं ।
शुष्कं सम्यक्{??}रसंभावितं च ॥
खण्डेनाक्तं सेव्यमानो मनुष्यो ।
वीर्याधिक्यं प्राप्नुयात्क्षीरपानात् ॥ ३२ ॥

भावार्थः--The Hindi commentary was not digitized.

नोटः--The Hindi commentary was not digitized.

वृष्य, शाल्यादियोग ।

कृत्वा चूर्णं शालिमाषांस्तिलांश्च ।
क्षीराज्याभ्यां शर्करामिश्रिताभ्यां ॥
पक्वापूपान्भक्षयेदक्षयं तत् ।
वृष्यं वांछन् कामिनीतृप्तिहेतुं ॥ ३३ ॥