108

भावार्थः--The Hindi commentary was not digitized.

कर्मोपशांति करनेवाली क्रिया ही चिकित्सा है ।

तरमात्स्वकर्मोपशमक्रियाया ।
व्याधिप्रशांतिं प्रवदंति तदज्ञाः ॥
स्वकर्मपाको द्विविधो यथाव--।
दुपायकालक्रमभेदभिन्नः ॥ १४ ॥

भावार्थः--The Hindi commentary was not digitized.

सविणकाविपाक निर्जरा

उपायपाको वरघोरवीर--।
तपःप्रकारैस्सुविशुद्धमार्गैः ॥
सद्यः फलं यच्छति कालपाकः ।
कालांतराद्यः स्वयमेव दद्यात् ॥ १५ ॥

भावार्थः--The Hindi commentary was not digitized.

यथा तरूणां फलपाकयोगो ।
मतिप्रगल्भैः पुरुषैर्विधेयः ॥
तथा चिकित्सा प्रविभागकाले ।
दोषप्रपाको द्विविधः प्रसिद्धः ॥ १६ ॥

भावार्थः--The Hindi commentary was not digitized.