110

भावार्थः--The Hindi commentary was not digitized.

निवातनिश्च्छिद्रमपेतदोष--।
मासन्नसोपस्करभेषजाढ्यम् ॥
आपूर्णवर्णोज्वलकर्करीभि--।
रंलंकृतं मंगलवास्तु शस्तम् ॥ २१ ॥

भावार्थः--The Hindi commentary was not digitized.

शय्याविधान ।

तस्मिन्महावेश्मनि नानुवंशं ।
विशीर्णविस्तीर्णमनोभिरामं ॥
सखट्वमाढ्यं शयनं विधेयम् ।
निरंतरातानवितानयुक्तम् ॥ २२ ॥

भावार्थः--The Hindi commentary was not digitized.

शयनविधि ।

स्निग्धैः स्थिरैर्बंधुभिरप्रमत्तै--।
रनाकुलैस्साधु विधाय रक्षाम् ॥
प्राग्दक्षिणाशानिहितोत्तमांग--।
श्शयीत तस्मिन् शयने सुखार्थी ॥ २३ ॥

भावार्थः--The Hindi commentary was not digitized.

रोगीकी दिनचर्या.

प्रातः समुत्थाय यथोचितात्मा ।
नित्यौषधाहारविचारधर्मः ॥