115

रोगीके गुण ।

अथातुरोप्यर्थपतिश्चिरायु--।
स्सुबुद्धिमानिष्टकलत्रपुत्र ॥
सुभृत्यबंधुस्सुसमाहितात्मा ।
सुसत्ववानात्मसुखाभिलाषी ॥ ३९ ॥

भावार्थः--The Hindi commentary was not digitized.

औषधिके गुण ।

सुदेशकालोध्धृतमल्पमात्रं ।
सुखं सुरूपं सुरसं सुगंधि ॥
निपीतमात्रामयनाशहेतुम् ।
विशेषतो भेषजमादिशंति ॥ ४० ॥

भावार्थः--The Hindi commentary was not digitized.

परिचारकके गुण ।

बलाधिकाः क्षांतिपराः सुधीराः ।
परार्थबुध्यैकरसप्रधानाः ॥
सहिष्णवः स्निग्धतराः प्रवीणाः ।
भवेयुरेते परिचारकाख्याः ॥ ४१ ॥

भावार्थः--The Hindi commentary was not digitized.

पादचतुष्ठय की आवश्यकता ।

एते भवंत्यप्रतिमास्तुपादा--।
श्चिकित्सितस्यांगतया प्रतीताः ॥