120

दर्शनपरीक्षा ।

दृष्ट्वायुषो हानिमथापिवृद्धिं--।
छायाकृतिव्यंजनलक्षणानि ॥
विरूपरूपातिशयोग्रशांत--।
स्वरूपमाचार्यमतैर्विचार्य ॥ ५६ ॥

भावार्थः--The Hindi commentary was not digitized.

महान् व अल्पव्याधि परीक्षा ।

महानपि व्याधिरिहाल्परूपः ।
स्वल्पोप्यसाध्याकृतिरस्ति कश्चित् ॥
उपाचरेदाशु विचार्य रोगं ।
युक्त्यागमाभ्यामिह सिद्धसेनैः ॥ ५७ ॥

भावार्थः--The Hindi commentary was not digitized.

रोगके साध्यासाध्य भेद ।

असाध्यसाध्यक्रमतो हि रोगा--।
द्विधैव चोक्तास्तु समंतभद्रैः ॥
असाध्ययाप्यक्रमतोह्यसाध्य ।
द्विधातिकृच्छ्रातिसुखेन साध्यं ॥ ५८ ॥

भावार्थः--The Hindi commentary was not digitized.