बस्तिकर्म के लिये अपात्र.

अजीर्णभयशोकपाण्डुमदमूर्च्छनारोचक--।
भ्रमश्वसनकासकुष्ठजठरार्तितृष्णान्वितान् ॥
गुदांकुरनिपीडितांस्तरुणगर्गिणीशोषिणः ।
प्रमेहकृशदुर्बलाग्निपरिबाधितोन्मादिनः ॥ ६२ ॥
उरःक्षतयुतान्नरानधिकवातरोगादृते ।
बलक्षयविशोषितान्प्रतिदिनं प्रलापान्वितान् ॥
अतिस्तिमितगात्रगाढतरनिद्रया व्याकुलान् ।
सदैव परिवर्जयेदुदितबस्तिसत्कर्मणा ॥ ६३ ॥

भावार्थः--The Hindi commentary was not digitized.