127

अर्दित का असाध्य लक्षण व पक्षाघातकी संप्राप्ति व लक्षण ।

त्रिवर्षकृतयेपमानशिरसश्चिराद्भाषिणो ।
निमेषरीहतस्य चापि न च सिध्यतीहार्दितः ॥
रुधा च धमनीशरीरसकलार्घपक्षाश्रितान् ।
प्रपद्य पवनः करोति निभृतांगमज्ञाकृतम् ॥ १३ ॥

भावार्थः--The Hindi commentary was not digitized.

पक्षघातका कृच्छ्रसाध्य व असाध्यलक्षण ।

स केवलमरुत्कृतस्तु भुवि कृच्छ्रसाध्य स्मृतो ।
न सिध्यति च यः क्षताद्भवति पक्षघातः स्फुटं ॥
स एव कफकारणाद्गुरुतरातिशोफावह--।
स्सपित्तरुधिरादपि प्रबलदाहमूर्च्छाधिकः ॥ १४ ॥

भावार्थः--The Hindi commentary was not digitized.

अपतानक व आक्षेपक के असाध्यलक्षण ।

तथैवमपतानकोऽप्यधिकशोणितातिस्रवात् ।
स्वगर्भपतनाक्त्था प्रकटिताभिघातादपि ॥
न सिध्यति परित्यजेदथ भिषक्तमप्यातुरं ।
तथैवमभिघातजान् स्वयमिहापि चाक्षेपकान् ॥ १५ ॥

भावार्थः--The Hindi commentary was not digitized.