द्बंद्वजज्वर लक्षण ।

दोषद्वयेरितसुलक्षणलक्षितं त--।
द्दोषद्वयोद्भवमिति ज्वरमाहुरत्र--॥
दोषप्रकोपशमनादिह शीतदाहा--।
वाद्यं तयोर्विनिमयेन भविष्यतस्तौ ॥ ५९ ॥

भावार्थः--The Hindi commentary was not digitized.