170
लघ्वी तनुः प्रकृतिमूत्रमलप्रवृत्ति--।
र्मंदज्वरश्शिथिलकुक्षिरपीह पक्वे ॥ ६७ ॥

भावार्थः--The Hindi commentary was not digitized.

वात व पित्त पक्वज्वर चिकित्सा ।

पक्वज्वरं समभिवीक्ष्य यथानुरूपं ।
स्निग्धैर्विरेचनगणैरथवा निरूहैः ॥
संयोजयेत्सरुजवातकृतज्वरार्त्तः ।
पित्तज्वरे वमनशीतविरेचनैश्च ॥ ६८ ॥

भावार्थः--The Hindi commentary was not digitized.

पक्वश्लेष्मज्वर चिकित्सा ।

श्लेष्मज्वरे वमनमिष्टमरिष्टतोयैः ।
संपिष्टसैंधववचामदनप्रभूतैः ॥
नस्यांजनेष्टकटुभेषजसद्विरेक--।
गण्डूषयूषखलतिक्तगणैः प्रयोज्यः ॥ ६९ ॥

भावार्थः--The Hindi commentary was not digitized.

लंघन आदिके लिये पात्रापात्र रोगी

तत्राल्पदोषकृतदुर्बलबालवृद्ध--।
स्त्रीणां क्रिया भवति संशमनप्रयौगैः ॥
तीव्रोपवासमलशोधनसिद्धमार्गै--।
स्संभावयेदधिकसत्वलान्ज्वरार्तान् ॥ ७० ॥

भावार्थः--The Hindi commentary was not digitized.