सन्निपातातिसार, आमातिसार व पक्वातिसारका लक्षण ।

सर्वात्मकं सकलदोषविशेषयुक्तम् ।
विच्छिन्नमच्छमतिसिक्थमसिक्थकं वा ॥
दुर्गंधमप्स्वपि निमग्नममेध्यमामं ।
पक्वातिसारमिति तद्विपरीतमाहुः ॥ ८७ ॥
176

भावार्थः--The Hindi commentary was not digitized.