176

भावार्थः--The Hindi commentary was not digitized.

अतिसार का असाध्य लक्षण ।

शोकादतिप्रबलशोणितमिश्रमुष्ण--।
माध्मानशूलसहितं मलमुत्सृजंतम् ॥
तृष्णाद्युपद्रवसमेतमरोचकार्तम् ।
कुक्ष्यामयः क्षपयति क्षपितस्वरं वा ॥ ८८ ॥

भावार्थः--The Hindi commentary was not digitized.

अन्य असाध्य लक्षण ।

बालातिवृद्धकृशदुर्बलशोषिणां च ।
कृछ्रातिसार इति तं परिवर्जयेत ॥
सर्पिः प्लिहामधुवसायकृतासमानं ।
तैलांबुदुग्धदधितक्रसमं स्रवंतम् ॥ ८९ ॥

भावार्थः--The Hindi commentary was not digitized.

आमातिसार में वमन ।

ज्ञात्वामपक्वमखिलामयसंविधानं ।
सम्यग्विधेयमधिकामयुतातिसारे ॥
प्रच्छर्दनं मदनसैंधवपिप्पलीनां ।
कल्कान्वितोष्णजलपानत एव कुर्यात् ॥ ९० ॥

भावार्थः--The Hindi commentary was not digitized.