त्वगादिपुटपाक ।

त्वग्दीर्घवृतकुटजाम्रकदंबजांबू--।
वृक्षोद्भवा बहुलतण्डुलतोयपिष्टाः ॥
रंभादलेन परिषेष्ट्य पुटेन दग्धा ।
निष्पीडिता गलति रक्तरसं सुगंधिम् ॥ ९६ ॥

भावार्थः--The Hindi commentary was not digitized.

तं शीतलं मधुककल्कयुतं प्रपेय ।
कुक्ष्यामयं जयति मंक्षुतरं मनुष्यः ॥
अम्बष्टिकासरसदाडिम तिंदुकं वा ।
तक्रे विपाच्य परिपीतमपीह सद्यः ॥ ९७ ॥

भावार्थः--The Hindi commentary was not digitized.

179