अतिसारमें पथ्य ।

तक्रं सैंधवनागराढ्यमथवा मुद्गं रसं जीरकै--।
र्व्यामिश्रं घृतसैंधवैः समरिचैस्संस्कारमाप्तं भृशं ॥
क्षीरं वाप्यजमोदसैंधवयुतं सम्यक्तया संस्कृत--।
माहारेषु हितं नृणां चिरतरातीसारजीर्णज्वरे ॥ १०२ ॥

भावार्थः--The Hindi commentary was not digitized.