रक्तपित्तका पूर्वरूप ।

तस्मिन्भविष्यति गुरूदरदाहकण्ठ--।
धूमायनारुचिबलक्षयरक्तगंध--।
निश्वासता च मनुजस्य भवंति पूर्व--।
रूपाणि शोधनमधः कुरु रक्तपित्ते ॥ १६ ॥

भावार्थः--The Hindi commentary was not digitized.

155