द्राक्षा कषाय ।
द्राक्षाकषायममलं तु कणासमेतम् ।
प्रातः पिबेदुडघृतं पयसा विमिश्रम् ॥
सद्यः सुखी भवति लोहितपित्तयुक्तः ।
शीताभिरद्भिरथवा पयसाभिषिक्तम् ॥ १९ ॥
भावार्थः--The Hindi commentary was not digitized.