159 
अथ प्रदराधिकारः ।
असृग्दरनिदान व लक्षण
संतापगर्भपतनातिमहाप्रसंगात् ।
योन्यां प्रवृत्तमनुतावभिघाततो वा ॥
                                                                रक्तं सरक्तमनिलान्वितपित्तयुक्तं ।
स्त्रीणामसृग्दर इति प्रवदंति संतः ॥ ३० ॥
                                                                भावार्थः--The Hindi commentary was not digitized.
प्रदर चिकित्सा
नीलांजनं मधुकतण्डुलमूलकल्क--।
मिश्रं सलोध्रकदलीफलनालिकेर--॥
                                                                तोयेन पायितमसृग्दरमाशु हंति ।
पिष्टं च सारिवमजापयसा समेतं ॥ ३१ ॥
                                                                भावार्थः--The Hindi commentary was not digitized.
अथ विसर्पाधिकारः ।
विसर्पनिदान चिकित्सा ।
पित्तात्क्षतादपि भवत्यचिराद्विसर्पः ।
शोफस्तनोर्विसरणाच्च विसर्पमाहुः ॥
                                                                शीतक्रियामभिहितामनुलेपनानि ।
तान्याचरेत्कृतविधिं च विपाककाले ॥ ३२ ॥
                                                                भावार्थः--The Hindi commentary was not digitized.
