विसर्प का भेद

वातात्कफात्त्रिभिरपि प्रभवेद्विसर्पः ।
शोफःस्वदोषकृतलक्षणसज्वरोऽयम् ॥
तस्माज्ज्वरप्रकरणाभिहितां चिकित्सां ।
कुर्यात्तथा मरुद सृग्विहितौषधानि ॥ ३३ ॥

भावार्थः--The Hindi commentary was not digitized.