162

भावार्थः--The Hindi commentary was not digitized.

मुस्तादिलेप ।

मुस्ताप्रियालुमधुकाम्रविदारिगंधा--।
दूर्वांबुजासितपयोजशतावरीभिः ॥
भूनिंबचंदनकशेरुककुष्ठकाष्टा--।
पुष्पैः प्रलेप इह सर्वजशोणितेषु ॥ ४० ॥

भावार्थः--The Hindi commentary was not digitized.

बिम्ब्यादिघृत

बिंबीकशेरुकबलातिबलाटरूष--।
जीवंतिकामधुकचंदनसारिवाणाम् ॥
कल्केन तत्क्वथिततोयपयोविपक्व--।
माज्यं पिबेदनिलशोणितपित्तरोगी ॥ ४१ ॥

भावार्थः--The Hindi commentary was not digitized.

अजपयःपान ।

यष्टीकषायपरिपक्वमजापयो वा ।
शीतीकृतं मधुककल्कसिताज्ययुक्तम् ॥
पीत्वानिलास्रमचिरादुपहन्त्यजस्र--।
मस्रान्वितातिबहुपित्तविकारजातान् ॥ ४२ ॥

भावार्थः--The Hindi commentary was not digitized.

टुंटुकादि दुग्ध ।

टुंटूकपीलुबृहतीद्वयपाटलाग्नि--।
मंथाश्वगंधसुष वीमधुकांबुपक्वम् ॥