प्रकुपितकफका लक्षण ।

स्तब्धं शैत्यं महत्त्वं गुरुतरकठिनत्वातिशीतातिकडूं--।
स्नेहक्लेदप्रसेकारुचिबमथुशिरोगौरवात्यंतनिद्राः ॥
मंदाग्नित्वाविपाकौ मुखगतलवणस्वादुता सुप्ततादिः ॥
श्लेष्मव्याधिस्वरूपाण्यविकलमधिगम्याचरेदौषधानि ॥ २ ॥

भावार्थः--The Hindi commentary was not digitized.