भार्ङ्यादि चूर्ण ।

भार्ङीहिंगूग्रगंधामरिचबिडयवक्षारसौवर्चलैलाः ।
कुष्टं शुंठीसपाठाकुटजफलमहानिंबबीजाजमोदाः ॥
चव्याजाजीशताहादहनगजकणापिप्पलीग्रंथिसिंधून् ।
चूर्णीकृत्याम्लवर्गैर्लुळितमसकृदाशोषितं चूर्णितं तत् ॥ ५ ॥
31 183
पीत्बा सौवीरमिश्रं क्षपयति यकृदष्टीलगुल्माग्निमांद्यं ।
कासोर्ध्वश्वासशूलावमथुजठरकुक्ष्यामयार्शप्लिहादीन् ॥
तक्रेण श्लेष्मरोगान् घृतगुडपयसा पैत्तिकान् हंत्यशेषा--।
नुष्णांभस्तैलयुक्तं शमयति सहसा वातजातानमोघम् ॥ ६ ॥

भावार्थः--The Hindi commentary was not digitized.

  1. अम्लवर्गः--अम्लवेतसजम्बीरलुङ्गाम्ललवणाम्लकाः नगरंगं तिंतिडीच किंचा- फलसनिम्बुकं । चागेरी दाडिमं चैव करमर्दं तथैव च । एष चाम्लगणः प्रोक्तो वेतसाम्लसमायुतः ॥ रसेद्रसारसंग्रह ।

    अम्लवेत, जम्बारीनिंबू बिजौरा निंबू, चनेका खार नारंगी तिंतिडीक, इमली के फल निंबू, चांगेरी, चुक्का खट्टा अनार और कमरख इन को अम्लवर्ग कहा है ।