204

भावार्थः--The Hindi commentary was not digitized.

सप्तमहाकुष्ठ ।

वातोद्भवं कृष्ठमिहारुणाख्यं । विस्फोटनैररुणवर्णयुतैस्सतोदैः ।
पित्तात्कपालर्ष्यकजिह्विकात--च्चौदुंबरं स्फुरितकाकनकं सदाहम् ॥ ६१ ॥

भावार्थः--The Hindi commentary was not digitized.

श्लेष्मोद्भ्रवं दद्रुसपुण्डरीकं । कण्डूयुताधिकसितं बहुलं चिरोत्थम् ॥
धातुप्रवेशादधिकादसाध्यात् । कुष्ठानि सप्त कथितानि महांति लोके ॥ ६२ ॥

भावार्थः--The Hindi commentary was not digitized.

क्षुद्रकुष्ठ ।

क्षुद्राण्यरुष्कुष्ठमिहापि सिध्म । श्लेष्मान्वित रक्ततया सहस्रम् ॥
प्रदिष्टरूपेऽद्भुतकण्डुराणि श्वेतं तनुत्वचि भवं परुषं च सिध्म ॥ ६३ ॥

भावार्थः--The Hindi commentary was not digitized.

रकशकुष्ठलक्षण ।

{??}स्राववत्यः पिटकाः शरीरे । नश्यंति ताः प्रतिदिनं च पुनर्भवंति ।
कण्डूयुताः सूक्ष्मबहुप्रकाराः स्निग्धाः कफादधिकृता रकेंशति दृष्टाः ॥ ६४ ॥

भावार्थः--The Hindi commentary was not digitized.