किटिभपामाकच्छुलक्षण ।

सस्रावसुस्निग्धमतीवकृष्णं सन्मण्डलं किटिभमाहुरतिप्रगल्भाः ।
ऊष्मान्वितं शोषयुतं सतोदं पाण्योस्तले प्रबलचर्मदलं वदंति ॥ ६८ ॥
पामेति कंडूप्रबलाः सपूयतीव्रो--।
ष्मिकाः पिटिकिकाः पदयुग्मजाताः ॥
पाण्योः स्फिचोः संभवति प्रभूता ।
या सैव कच्छुरिति शास्त्रविदोपदिष्टा ॥ ६९ ॥
206

भावार्थः--The Hindi commentary was not digitized.