असाध्यकुष्ठ ।

अन्यत्किलासाख्यमपीहकुष्ठं कुष्ठात्परं त्रिविधदोषकृतं स्वरूपम् ॥
त्वक्स्थं निरास्रावि विपाण्डुरं त--त्तद्वर्णमाप्तसहजं च न सिद्धिमेति ॥ ७० ॥

भावार्थः--The Hindi commentary was not digitized.