206

भावार्थः--The Hindi commentary was not digitized.

असाध्यकुष्ठ ।

अन्यत्किलासाख्यमपीहकुष्ठं कुष्ठात्परं त्रिविधदोषकृतं स्वरूपम् ॥
त्वक्स्थं निरास्रावि विपाण्डुरं त--त्तद्वर्णमाप्तसहजं च न सिद्धिमेति ॥ ७० ॥

भावार्थः--The Hindi commentary was not digitized.

वातपित्त प्रधान कुष्ठलक्षण ।

त्वग्नाशशोषस्वरभंगुराद्याः । स्वापे भवंत्यनिलकुष्ठमहाविकाराः ।
भ्रूकर्णनासाक्षतिरक्षिरागः । पादांगुलीपतनसक्षतमेव पित्तात् ॥ ७१ ॥

भावार्थः--The Hindi commentary was not digitized.

कफ प्रधान, व त्बक्स्थ कुष्ठलक्षण ।

कुष्ठमें कफका लक्षण ।

सस्रावकण्डूगुरुगात्रतांग--शैत्यं सशोफमखिलानि कफोद्भवानि ।
रूपाण्यमून्यत्र भवंति कुष्ठे । त्वक्स्थे स्ववर्णविपरीतविरूक्षणं स्यात् ॥ ७२ ॥

भावार्थः--The Hindi commentary was not digitized.

रक्तमांसगत कुष्ठ लक्षण ।

प्रस्वेदनस्वापविरूपशोफा । रक्ताश्रिते निखिलकुष्ठविकारनाम्नि ॥
स्रावान्विताः स्फोटगणास्तुतीव्राः । संधिष्वतिप्रबलमोसगतोरुकुष्ठे ॥ ७३ ॥