207

भावार्थः--The Hindi commentary was not digitized.

मेदसिरास्नायुत कुलष्ठक्षण ।

कौव्यं क्षतस्यापि विसर्पणत्व--मंगक्षतिं गमनविघ्नमिहावसादम् ॥
मेदस्सिरास्नायुगतं हि कुष्ठं । दुष्टव्रणत्वमपि कष्टतरं करोति ॥ ७४ ॥

भावार्थः--The Hindi commentary was not digitized.

मज्जास्थिगत कुष्ठलक्षण ।

तीक्ष्णाक्षिरोगक्रिमिसंभवपाटनाद्या । नासास्वरक्षतिरपि प्रबला विकाराः ॥
मज्जास्थिसंप्राप्तमहोग्रकुष्ठे ते पूर्वपूर्वकथिताश्च भवंति पश्चात् ॥ ७५ ॥

भावार्थः--The Hindi commentary was not digitized.

कुष्ठका साध्यासाध्य विचार ।

त्वग्रक्तमांसश्रितमेव कुष्ठं । साध्यं विधानं विहितौषधस्य ।
मेदोगतं याप्यमतोन्यदिष्टं । कुष्ठं कनिष्ठमिति सत्परिवर्जनीयम् ॥ ७६ ॥

भावार्थः--The Hindi commentary was not digitized.

आसाध्य कुष्ठ ।

यत्पुण्डरीकं सितपद्मतुल्यं । बंधूकपुष्पसदृशं कनकावभासम् ॥
बिंबोपमं काकणकं सपित्तं । तद्वर्जयेदुदितजन्मत एव जातम् ॥ ७७ ॥

भावार्थः--The Hindi commentary was not digitized.

असाध्यकुप व रिष्ट ।

यत्कुष्ठिदुष्टार्तवशुक्रजाता--पत्यं भवेदधिककुष्ठिगतं त्वसाध्यम् ॥
रिष्टं भवेत्तीव्रतराक्षिरोग--नष्टस्वरव्रणमुखो गलितप्रपूयम् ॥ ७८ ॥