210

भावार्थः--The Hindi commentary was not digitized.

निंबास्थिसारादि चूर्ण ।

निंबास्थिसारं सविडंगचूर्णं । भल्लातकास्थिरजनीद्वयसंप्रयुक्तम् ॥
निम्बास्थितैलेन समन्वितं त--त्क्षुण्णं निहंति सकलामपि कुष्ठजातिम् ॥ ९१ ॥

भावार्थः--The Hindi commentary was not digitized.

पुन्नागबीजादिलेप ।

अत्युच्छ्रितान्यत्र हि मण्डलानि । शस्त्रैस्सफेननिशितेष्ठिकया विघृष्य ॥
पुन्नागबीजैः सह सैंधवार्कै--स्सौवर्चलैः कुटजकल्कयुतैः प्रलिंपेत् ॥ ९२ ॥

भावार्थः--The Hindi commentary was not digitized.

पलाशक्षारलेप ।

पालाशभस्मन्युदकाश्रिते तत् । सम्यक्परिस्रुतमिहापि पुनर्विपक्वम् ॥
तस्मिन् हरिद्रां गृहधूमकुष्ट--। सौवर्चलत्रिकटुकान् प्रतिवाप्य लिंपेत् ॥ ९३ ॥

भावार्थः--The Hindi commentary was not digitized.