211

लेपद्वय ।

आलेपयेत्सैंधवशक्रमर्द--। कुष्टाग्निकत्रिकटुकैः पशुमूत्रपिष्टैः ।
सद्बाकुचीसैंधवभूशिरीष--कुष्टाश्वमारकटुकत्रिकचित्रकैर्वा ॥ ९४ ॥

भावार्थः--The Hindi commentary was not digitized.

सिद्धार्थादिलेप ।

सिद्धार्थकैः सर्षपसैंधवोग्र--कुष्टार्कदुग्धसहितैस्समनश्शिलालैः ।
चूर्णीकृतैस्तीक्ष्णसुधाविमिश्रै--रालेपयेदसितमुष्ककभस्मयुक्तैः ॥ ९५ ॥

भावार्थः--The Hindi commentary was not digitized.

श्वित्रेष्वपि प्रोक्तमहाप्रलेपा । योज्या भवंति बहुलोक्तचिकित्सितं च ।
अन्यत्सवर्णस्य निमित्तभूत--मालेपनं प्रतिविधानमिहोच्यतेऽत्र ॥ ९६ ॥

भावार्थः--The Hindi commentary was not digitized.

भल्लातकास्थ्यादलेप ।

भल्लातकास्थ्यग्निकबिल्वपेशी । भृंगार्कदुग्धहरितालमनश्शिलाश्च ॥
द्वैप्यं तथा चर्म गजाजिनं वा । दग्ध्वा विचूर्ण्य तिलतैलयुतः प्रलेपः ॥ ९७ ॥

भावार्थः--The Hindi commentary was not digitized.

भल्लातकादिलेप ।

भल्लातकाक्षामलकाभयार्क--दुग्धं तिलास्त्रिकटुकं क्रिमिहापमार्गं ॥
कांजीरधामार्गवतिक्ततुंबी । निंबास्थिदग्धमिह तैलयुतः प्रलेपः ॥ ९८ ॥

भावार्थः--The Hindi commentary was not digitized.