भल्लातकास्थ्यादलेप ।

भल्लातकास्थ्यग्निकबिल्वपेशी । भृंगार्कदुग्धहरितालमनश्शिलाश्च ॥
द्वैप्यं तथा चर्म गजाजिनं वा । दग्ध्वा विचूर्ण्य तिलतैलयुतः प्रलेपः ॥ ९७ ॥

भावार्थः--The Hindi commentary was not digitized.