कुष्ठ में वमन विरेचन रक्तमोक्षणका क्रम ।

पक्षादतः पक्षत एव वम्याः । कुष्टातुरान्वरविरेचनमेव मासात् ॥
मासाच्च तेषां विदधीत रक्तं । निर्मोक्षयेदपि च षट्सु दिनेपु षट्सु ॥ १०० ॥

भावार्थः--The Hindi commentary was not digitized.

सम्यक्शिरश्शुद्धिमपीह कुर्या--। द्वैद्यस्त्रिभिस्त्रिभिरहोभिरिहाप्रमादी ॥
सर्वेषु रोगेष्वयमेव मार्ग--स्तत्साध्यसाधनविशेषविदां प्रकर्षः ॥ १०१ ॥

भावार्थः--The Hindi commentary was not digitized.

कुष्ठप्रमेहोदरदुष्टनाडी--स्थूलेषु शोफकफरोगयुतेषु मेदः--॥
प्रायेषु भैषज्यमिहातिकार्श्य--मिच्छत्सु साधु कथयामि यथाप्रयोगैः ॥ १०२ ॥

भावार्थः--The Hindi commentary was not digitized.

गोधूमकान्रेणुयवान्यवान्वा । क्षुण्णांस्तुषापहरणानतिशुद्धशुष्कान् ॥
गोमूत्रकेणापि पुनः पुनश्च । संभावितानभिनवामलपात्रभृष्टान् ॥ १०३ ॥
भल्लातकावल्युजमार्कवार्क । मुस्ताविडंगकृतर्चूणचतुर्थभागान् ॥
चूर्णीकृतानक्षपरिप्रमाणान् । संयोजितान्कटुकतिक्तकषायपिष्टान् ॥ १०४ ॥
213
गोभिस्तथाश्वैरपि भक्षितांस्तां--स्तद्वत्क्रियानतिसुसूक्ष्मतरं विचूर्ण्य ।
सालाजकर्णार्जुनशिंशपानां । सालोदकेन सहितान् प्रपिबेत्ससक्थून् ॥ १०५ ॥

भावार्थः--The Hindi commentary was not digitized.

तानेव सक्थून् कथितक्रमेण, कृत्वा त्रिजातकमहौषधचूर्णमिश्रान् ।
भल्लातकाद्यौषधसंप्रयुक्ता--न्निंबासनक्षितिपवृक्षकषाययुक्तान् ॥ १०६ ॥
सच्छर्करानामलकाम्ललुंग--वेत्राम्लदाडिमलसच्चणकाम्लयुक्तान् ।
सारांघ्रिपक्वाथ ससैंधवांस्तांस्तांस्तान्पिवेदखिलमंदविकल्प एषः ॥ १०७ ॥

भावार्थः--The Hindi commentary was not digitized.

तैरेव सक्तुप्रकरैर्विपक्वान् भक्ष्यानपूपसकलानि सपूर्णकोशान् ।
धानानुदं भानपिशष्कुलीका--स्तं भक्षयेदखिलकुष्ठमहामयार्त्तः ॥ १०८ ॥

भावार्थः--The Hindi commentary was not digitized.

दंती त्रिवृच्चित्रकदेवदारु--पूतीकसत्त्रिकटुकत्रिफलासुगंधि ॥
प्रत्येकमेवं कुडबप्रमाणं । चूर्णं भवेदमलतीक्ष्णरजोऽर्धभागम् ॥ १०९ ॥
प्रागाज्यकुंभं पुनरग्निदग्धं । जंबूकपित्थसुरसाम्रकमातुंलग--॥
पत्रैर्विपक्वं परिधौतमंत--र्गंधोदकैर्मरिचमागधिकाविचूर्णैः ॥ ११० ॥
सच्छर्करांभःपरिमिश्रितैस्तै--र्लिप्तान्तरं कुसुमवासितंरूपितांतः ॥
बाह्यं दृढं सूत्रकृतोरुबद्धम् । कृत्वोक्तभेषजविचूर्णमिह क्षिपेत्तत् ॥ १११ ॥
214
तस्मिन्गुडस्यार्धतुलां निधाय । सारोदकस्य कुडबाष्टकमिश्रितं तत् ॥
सम्यक्पिधायास्य घटस्य वक्त्रं । संस्थापयेदधिकधान्ययवोरुकूपे ॥ ११२ ॥
एवं समस्तानमृतप्रयोगान् । संयोजयेत्कथितमार्गत एव सर्वान् ॥
संस्कार एषोऽभिहितस्समस्तः । सर्वौषधादारघटे विधेयम् ॥ ११३ ॥
उध्दृत्य तत्सप्तदिनाच्च पक्षात् । मासादतः प्रचुरगंधरसं सवीर्यं ।
तद्भक्षयेदाग्निबलानुरूपम् । कुष्ठप्रमेहोदरनाशहेतुम् ॥ ११४ ॥

भावार्थः--The Hindi commentary was not digitized.

आरग्वधारुष्करमुष्कनिंब । रंभार्कतालतिलमंजरिकासुभस्म ॥
द्रोणं चतुर्द्रोणजलैर्विपक्वं । रक्तं रसं स्रवति शुद्धपटाबवद्धम् ॥ ११५ ॥
अत्र क्षिपेदाढकसप्रमाणं । शुद्धं गुडं त्रिकटुकं त्रिफलाविडंगम् ॥
{??} । चूर्णं लवंगलबलीबहुलाप्रगाढम् ॥ ११६ ॥
215
कुंभे निधायोक्तबहुप्रकार । धान्ये स्थितं मासपरिप्रमाणम् ॥
तद्भक्षयेदक्षयरोगराजान् । संक्षेपतः क्षपयितुं मनसाभिवांछन् ॥ ११७ ॥

भावार्थः--The Hindi commentary was not digitized.