नवायसचूर्ण ।

मुस्ताविडंगं त्रिफलाग्निकैस्स--द्व्योषं विचूर्ण्य नवभाग समं तथायः--॥
चूर्णं सिताज्येन विमिश्रितं तत् । संभक्ष्य मंक्षु शययत्यधिकान्विकारान् ॥ १२३ ॥

भावार्थः--The Hindi commentary was not digitized.

एवं नवायसमिति प्रथिताषधाख्यं । कृत्वोपयुज्य विधिना विविधप्रकारान् ॥
पाण्डुप्रमेहगुदजांकुरदुष्टकुष्ठ--। नाडीव्रणक्रिमिरुजः शमयेन्मनुष्यः ॥ १२४ ॥

भावार्थः--The Hindi commentary was not digitized.