216

लोह भस्म फल.

जीर्णामहायस्कृतिभेषजेऽस्मिन् । रोगानुरूपलवणाम्लविवर्जितान्नम् ॥
भुक्त्वा तुलामेतदिहोपयुज्य । जीवेदनामयशरीरयुतः शतायुः ॥ १२२ ॥

भावार्थः--The Hindi commentary was not digitized.

नवायसचूर्ण ।

मुस्ताविडंगं त्रिफलाग्निकैस्स--द्व्योषं विचूर्ण्य नवभाग समं तथायः--॥
चूर्णं सिताज्येन विमिश्रितं तत् । संभक्ष्य मंक्षु शययत्यधिकान्विकारान् ॥ १२३ ॥

भावार्थः--The Hindi commentary was not digitized.

एवं नवायसमिति प्रथिताषधाख्यं । कृत्वोपयुज्य विधिना विविधप्रकारान् ॥
पाण्डुप्रमेहगुदजांकुरदुष्टकुष्ठ--। नाडीव्रणक्रिमिरुजः शमयेन्मनुष्यः ॥ १२४ ॥

भावार्थः--The Hindi commentary was not digitized.

संक्षेपसे सम्पूर्णकुष्ठचिकित्सा कथन ।

कुष्ठघ्नसद्विविधभेषजकल्कतोयैः । पक्वं घृतं तिलजमप्युपहंति नित्यं ॥
अभ्यंगपानपरिषेकशिरोविरेकै--र्योयुज्य मानमचिरात्प्रचुरप्रयोगैः ॥ १२५ ॥

भावार्थः--The Hindi commentary was not digitized.