पैत्तिकोदर में निरूह बस्ति ।

सशर्करा क्षीरघृतप्रगाढै--। र्वनस्पतिक्वाथगणैस्सुखोष्णैः ॥
निरूहणैः पित्तकृतोदरार्तं । निरूहयेदौषधसंप्रयुक्तैः ॥ १४७ ॥

भावार्थः--The Hindi commentary was not digitized.

घृत प्रलिप्तं सुविशुद्धकोष्ठं । सपत्रबद्धं कुरु पायसेन ॥
सुखोष्णदुग्धाधिकभोजनानि । विधीयतां तस्य सतिक्तशाकैः ॥ १४८ ॥

भावार्थः--The Hindi commentary was not digitized.