223

सन्निपातोदर चिकित्सा ।

यथोक्तदूषीविषजं महोदरं । त्रिदोषभैषज्यविशेषमार्गतः ॥
उपाचरेदाशुकरंजलांगली--। शिरीषकल्कैरनुलेपयेद्बहिः ॥ १५२ ॥

भावार्थः--The Hindi commentary was not digitized.

निदिग्धिकादि घृत ।

निदिग्धिका निंबकरंजपाटली । पलाशनीली कुटजांघ्रिपांबुभिः ॥
विडंगपाठास्नुहिदुग्धमिश्रितैः । पचेद्धृतं तच्च पिबेद्विषोदरी ॥ १५३ ॥

भावार्थः--The Hindi commentary was not digitized.

एरण्डतैल प्रयोग ।

ससैंधवं नागरचूर्णमिश्रितं । विचित्रबीजोद्भवतैलमेव वा ॥
लिहेत्समस्तोदरनाशहेतुकं । सुखोष्णगोक्षीरतनुं पिबेदपि ॥ १५४ ॥

भावार्थः--The Hindi commentary was not digitized.

उदर नाशक योग ।

तथैव दुग्धार्द्रकजातिसद्रवै--। र्विपक्वमाशु क्षपयच्छेतांशकैः ॥
तथा मरुंग्या स्वरसेन साधितं । पुनर्नवस्यापि रसैर्महोदरम् ॥ १५५ ॥

भावार्थः--The Hindi commentary was not digitized.

अन्यान्य योग ।

सुवर्चिका हिंगुयुतं सनागरं । सुखोष्णदुग्धं शमयेन्महोदरं ॥
गुडं द्वितीयं सततं निषेवितं । हरीतकीनामयुतं प्रयत्नतः ॥ १५६ ॥