नाराच घृत ।

महातरुक्षीरचतुर्गुणं गवां । पयो विपाच्यं प्रतितक्रसंधितं ॥
खजेन मंथा नवनीतमुध्घृतं । पुनर्विपक्वं पयसा महातरोः ॥ १५८ ॥
तदर्धमासं वरमासमेव वा । पिबेच्च नाराचघृतं घृतोत्तमं ॥
महामयानामिदमेव साधनं । विरेचनद्रव्यकषायसाधितम् ॥ १५९ ॥

भावार्थः--The Hindi commentary was not digitized.