249

अर्श निदान ।

वेगधारणचिरासनविष्टं--। भाभिघातविषमाद्यशनाद्यैः ॥
अर्शसां प्रभवकारणमुक्तं । वातपित्तकफरक्तसमस्तैः ॥ ८४ ॥

भावार्थः--The Hindi commentary was not digitized.

अर्शभेद व वातार्श लक्षण ।

षड्विधा गुदगदांकुरजातिः । प्रोक्तमार्गसहजक्रमभेदात् ॥
वातजानि परुषाणि सशूला--। ध्मानवातमलरोधकराणि ॥ ८५ ॥

भावार्थः--The Hindi commentary was not digitized.

पित्तरक्त कफार्शलक्षण ।

पित्तरक्तजनितानि मृदून्य--। त्युष्णमस्रमसकृद्विसृजंति ॥
श्लेष्मजान्यपि महाकठिनान्य--। त्युग्रकण्डुरतराणि बृहन्ति ॥ ८६ ॥

भावार्थः--The Hindi commentary was not digitized.

सन्निपातसहजार्शलक्षण ।

सर्वजान्यखिललक्षणलक्ष्या--। णीक्षितानि सहजान्यतिसूक्ष्मा--॥
ण्युक्तदोषसहितान्यतिकृच्छ्रा--। ण्यर्शसां समुदितानि कुलानि ॥ ८७ ॥

भावार्थः--The Hindi commentary was not digitized.