255

भिन्न २ अर्शोंकी भिन्न २ चिकित्सा ।

तत्र वातकफजान्गुदकीलान् । साधयेदधिकतीव्रतराग्नि--॥
क्षारपातविधिना तत उद्यत्--। क्षारतो रुधिरपित्तकृतानि ॥ ११२ ॥
स्थूलमूलकठिनातिमहान्तं । छेदनाग्निविधिना गुदकीलम् ।
कोमलांकुरचयं प्रतिलेपै--। र्योजयेद्बलवतां बहुयोगैः ॥ ११३ ॥

भावार्थः--The Hindi commentary was not digitized.

अर्शघ्व लेप ।

अर्कदुग्धहीरतालहरिद्रा--। चूर्णमिश्रितविलेपनमिष्टम् ॥
वज्रवृक्षपयसाग्निकगुजा--। सैंधवोज्वलनिशान्वितमन्यत् ॥ ११४ ॥

भावार्थः--The Hindi commentary was not digitized.

पिप्पलीलवणचित्रकगुंजा--कुष्टमर्कपयसा परिपिष्टम् ।
कुष्ठचित्रकसुधारुचकं गो--मूत्रपिष्ठमपरं गुदजानाम् ॥ ११५ ॥

भावार्थः--The Hindi commentary was not digitized.

अश्वमारकविडंगसुदन्ती--चित्रमूलहरितालसुधार्क ॥
क्षीरसैंधवविपक्वमथार्श--स्तैलमेव शमयेदिहलेपात् ॥ ११६ ॥

भावार्थः--The Hindi commentary was not digitized.

अदृर्श्यार्श नाशक चूर्ण ।

यान्यदृश्यतररूपकदुर्ना--मानि तेषु विदधीत विधिज्ञः ॥
प्रातरग्निकहरीतकचूर्णं । भक्षणं पलशतं गुडयुक्तम् ॥ ११७ ॥