232

(4) द्रवस्वेदः--The Hindi commentary was not digitized.

वातघ्न+उपनाह ।

तैलतक्रदधिदुग्धघृताम्लैः । तण्डुलैर्मधुरभेषजवर्गैः ॥
क्षारमूत्रलवणैस्सह सिद्धं । पत्रबंधनमिदं पवनध्नम् ॥ ७ ॥

भावार्थः--The Hindi commentary was not digitized.

सर्वदेहाश्रितवातचिकित्सा

सर्वदेहमिहसंश्रितवातं । वातरोगशमैनरवगौहः ॥
पक्वधान्यनिचयास्तरणाद्यैः । स्वेदयेत्कुरुत वस्तिविधानम् ॥ ८ ॥

भावार्थः--The Hindi commentary was not digitized.

स्तब्धादिवातचिकित्सा ।

स्तब्धदेहमिह कुंचितगात्रं । गाढबंधयुतमाचरणीयम् ॥
स्कंधजत्रुगलवक्षसि वातं । नस्यमाशुशमयेद्वमनं च ॥ ९ ॥