242

मूढगर्भ का अन्य भेद ।

योनिवायुगतपादयुगाभ्यां । प्राप्नुयाद्बहुविधागमभेदैः ॥
मूढगर्भ इति तं प्रविचार्या--। श्वाहरेदसुहरं निजमातुः ॥ ५० ॥

भावार्थः--The Hindi commentary was not digitized.

मूढगर्भका असाध्य लक्षण ।

वेदनाभिरतिविश्रुतमत्या--। ध्मानपीडितमतिप्रलपंतीं ॥
मूर्च्छयाकुलितमुद्गतदृष्टीं । वर्जयेदधिकमूढजगर्भाम् ॥ ५१ ॥

भावार्थः--The Hindi commentary was not digitized.

शिशुरक्षण ।

प्राणमोक्षणमपि प्रमदायाः । स्पंदनातिशिथिलीकृतकुक्षिम् ।
प्राग्विबुध्य जठरं प्रविपाठ्य । प्रोद्धरेत्करुणया तदपत्यम् ॥ ५२ ॥

भावार्थः--The Hindi commentary was not digitized.

मृतगर्भ लक्षण ।

श्वासपूतिरतिशूलपिपासा । पाण्डुवक्त्रमचलोदरतात्या--॥
ध्मानमाविपरिणाशनमेत--। ज्जायते मृतशिशावबलायाः ॥ ५३ ॥

भावार्थः--The Hindi commentary was not digitized.