282
सुवर्चिकादिचूर्ण ।
सुवर्चिकासैंधवहिंगुजीरकैः । करंजयुग्मैः श्रवणाह्वभेषजैः ॥
कटुत्रिकैश्चूर्णकृतैः पयः पिबेत् । करोति मुष्कं करिमुष्क्वसन्निभम् ॥ ८९ ॥
भावार्थः--The Hindi commentary was not digitized.
उपदंशशूकरोग वर्णनप्रतिज्ञा ।
वृषणवृद्धिगणाखिललक्षणं । प्रतिविधानविधिं प्रविधायच ॥
तद्ध्वजगतानुपंदशविशेषितान् । निशितशूकविकारकृतान् ब्रुवे ॥ ९० ॥
भावार्थः--The Hindi commentary was not digitized.
अंतिम कथन ।
इति जिनवक्त्रनिर्गतसुशास्त्रमहांबुनिधेः ।
सकलपदार्थविस्तृततरंगकुलाकुलतः ॥
उभयभवार्थसाधनतटद्वयभासुरतो ।
निसृतमिदं हि शीकरनिभं जगदेकहितम् ॥ ९१ ॥
भावार्थः--The Hindi commentary was not digitized.