तिलादिक्षार ।

तिलापमार्गेक्षुरतालमुष्कक । क्षितीश्वराख्यांघ्रिपकिंशुकोद्भवम् ॥
मुभस्मनिश्राव्य पिबेत्तदश्मरीं । शिलाजतुद्राविलमिश्रितं जयेत् ॥ ३३ ॥

भावार्थः--The Hindi commentary was not digitized.

यथोक्तसद्भेषजसाधितैःघृतैः । कषायसक्षारपयोऽवलेहनैः ॥
सदा जयेदश्मतराश्मरीं भिषग् । विशेषतो बस्तिभिरप्यथोत्तरैः ॥ ३४ ॥

भावार्थः--The Hindi commentary was not digitized.