कन्या व स्त्रीयोग्य नेत्र लक्षण ।

तदर्धभागं सबृहत्सुकर्णिकं । सुबस्तियुक्तं प्रमादाहितं सदा ॥
तथांगुलीयुग्मनिविष्टकर्णिकं । तदेव कन्याजननेत्रमुच्यते ॥ ३७ ॥

भावार्थः--The Hindi commentary was not digitized.