भगंदर का भेद ।

क्रमान्मरुत्पित्तकफैरुदीरितैः । समस्तदोषैरपि शल्यघाततः ॥
भवंति पंचैव भगंदराणि त--। द्विषाग्निमृत्युप्रतिमानि तान्यलं ॥ ४५ ॥

भावार्थः--The Hindi commentary was not digitized.