273

भावार्थः--The Hindi commentary was not digitized.

भगंदर का असाध्य लक्षण ।

पुरीषमूत्रक्रिमिवातरेतसां । प्रवृत्तिमालोक्य भगंदरव्रणे ॥
चिकित्सकस्तं मनुजं विवर्जये--। दुपद्रवैरप्युपपन्नमुद्धतैः ॥ ५२ ॥

भावार्थः--The Hindi commentary was not digitized.

भगंदर की अंतर्मुखबहिर्मुखपरीक्षा ।

तथा विपक्षेषु भगंदरेष्वतः । प्रतीतयत्नाद्गुदजांकुरोष्विव ।
प्रवेश्य यंत्रम् प्रविधाय चैषणीं । बहिर्मुखांतर्मुखतां विचारयेत् ॥ ५३ ॥

भावार्थः--The Hindi commentary was not digitized.

भगंदर यंत्र ।

यथार्शसां यंत्रमुदाहृतं पुरा । भगंदराणां च तथाविधं भवेत् ॥
अयं विशेषोऽर्धशशांकसन्निभं । स्वकर्णिकायां प्रतिपाद्यते बुधैः ॥ ५४ ॥

भावार्थः--The Hindi commentary was not digitized.

भगंदरमें शस्त्राग्निक्षारप्रयोग ।

अथैषणीमार्गत एव साशयं । विदार्य शस्त्रेण दहेत्तथाग्निना ॥
निपातयेत्क्षारमपि व्रणक्रियां । प्रयोजयेच्छोधनरोपणौपधैः ॥ ५५ ॥