माषतिलम्यच्छ लक्षण.

पवनरुंधिरजातं माषवन्माषसंज्ञम् ।
समतलमतिकृष्णं सत्तिलाभं तिलाख्यं ॥
सितमसितमिहाल्पं वा महत् नीरुजं तं ।
मुखगतमपरं तद्देहजं न्यच्छमाहुः ॥ ५५ ॥

भावार्थः--The Hindi commentary was not digitized.