वल्मीकपादघ्न तैलघृत ।

तिलजलवणमिश्रैरेभिरेवषैधैस्तैः ।
प्रशमनमिह संप्राप्नोति बल्मीकपादः ॥
स्नुहि पयसि विपक्वं तैलमेवं घृतं वा ।
शमयति लवणाढ्यं पत्रबंधेन सार्धम् ॥ १४ ॥

भावार्थः--The Hindi commentary was not digitized.