नाडीव्रण अपची नाशक योग ।

दिनकरतरुमूलैः पक्वसत्पायसो वा ।
प्रतिदिनमशनं स्यात्सर्वनाडीव्रणेषु ॥
बदरखदिरशार्डेष्टांघ्रिभिर्वापि सिद्धं ।
शमयति तिलजाढ्यं साधुनिष्पाववर्गः ॥ १९ ॥

भावार्थः--The Hindi commentary was not digitized.

अपि च सरसनीलीमूलेमकं सुपिष्टं ।
दिनकरशशिसंयोगादिकाले स्वरात्रौ ॥
असितपशुपयोव्यामिश्रितं पीतमेतत् ।
प्रशमनमपचीनामावहत्यंधकारे ॥ २० ॥

भावार्थः--The Hindi commentary was not digitized.