अर्बुद लक्षण ।

पवनरुधिरपित्तश्लेष्ममेदप्रकोपा--।
द्भवति पिशितपेशीजालरोगार्बुदाख्यम् ॥
अतिकफबहुमेदोव्यापृतात्मस्वभावा--॥
न्न भवति परिपाकस्तस्य तत्कृच्छसाध्यः ॥ २२ ॥

भावार्थः--The Hindi commentary was not digitized.