297

अलजी, यव, विवृत लक्षण.

अतिकठिनत{??}ं मत्वालजीं श्लेष्मवातैः ।
पिशितगतविकारामल्पपूयामवक्त्रां ॥
यवमिति यवरूपं तद्वदंतर्विशालं ।
विवृतमपि च नाम्ना मण्डलं पित्तजातं ॥ ३९ ॥

भावार्थः--The Hindi commentary was not digitized.

कच्छपिका वल्मीक लक्षण.

कफपवनविकारात्पंचषड्ग्रंथिरूपे ।
परिवृतमतिमध्यं कच्छपाख्यं स्वनाम्ना ॥
तलहृदयगले संध्यूर्धजतृप्रदेशे ।
कफयुतबहुपित्तोभ्दूतवल्मीकरोगम् ॥ ४० ॥

भावार्थः--The Hindi commentary was not digitized.

इंद्रविद्धा, गर्दभिका, लक्षण.

परिवृतपिटकाढ्यां पद्मसत्कर्णिकाभ्यां ।
कुपितपवनविद्धामिंद्रविद्धां विदित्वा ॥
पवनरुधिरपित्तात्तद्वदुत्पन्नरूप--।
मतिकठिनसरक्तं मंडलं गर्दभाख्यम् ॥ ४१ ॥

भावार्थः--The Hindi commentary was not digitized.